Vidyasagar - in quest for knowledge

I would like to provide information against whatever Subject I have known. This blog is best viewed on Google Chrome.

Thursday, November 8, 2018

ಶ್ರೀ ವರಸಿದ್ಧಿವಿನಾಯಕ ಸ್ತೋತ್ರಂ

›
ಶ್ರೀ ವರಸಿದ್ಧಿವಿನಾಯಕ ಸ್ತೋತ್ರಂ ಧ್ಯಾನಂ ಆऽಕಾರಃ ಪ್ರಣವಃ ಯಸ್ಯ ಉದರೇ ಚ ವಿಶ್ವಾಧಾರಮ್ | ಮೂಷಕವಾಹನಂ ವೃಣೇಹಂ ಅಕಾರೋಕಾರಮಕಾರಾತ್ || ॐ ...
Sunday, May 13, 2018

मातृस्तोत्रम्

›
।।मातृस्तोत्रम्।।    पितुरप्यधिका माता गर्भधारणपोषणात्।     अतो हि त्रिषुलोकेषु नास्ति मातृसमो गुरुः।।      नास्ति गंगासमं तीर्थं नास्ति...
Friday, May 11, 2018

निर्ऋति(/निरृति)स्तुतिः

›
निर्ऋति(/निरृति) स्तुतिः निरृतिं नैरृताधीशं यमपश्चिममध्यगम् | राक्षसाधिपतिं वन्दे देवमशन्निवृत्तये || १ || निर्गता ऋतिरस्मात्तु वाऽशुभं न...
Monday, April 30, 2018

यमस्तुतिः

›
यमस्तुतिः यमो वैवस्वतो राजा शैमिनीपत्तनस्य च | धर्मात्मा कालरूपश्च कठोरनियमी तथा ||१|| दक्षिणाधिपतिर्देवः सर्वप्राणापहारकः | यमपाशसुयोगे...
Sunday, April 29, 2018

श्रीनृसिंहभुजङ्गप्रयातस्तवः

›
॥ श्रीनृसिंहभुजङ्गप्रयातस्तवः ॥ ऋतं कर्तुमेवाशु नम्रस्य वाक्यं सभास्तम्भमध्याद्य आविर्बभूव । तमानम्रलोकेष्टदानप्रचण्डं नमस्कुर्महे शैलव...

श्रीनृसिंहसप्तकम्

›
॥ श्रीनृसिंहसप्तकम् ॥ अद्वैतवास्तव्यमतेः प्रणमज्जनानां सम्पादनाय धृतमानवसिंहरूपम् । प्रह्लादपोषणरतं प्रणतैकवश्यं देवं मुदा कमपि नौमि कृ...
Sunday, March 18, 2018

श्रीरामोदन्त: बालकाण्डः १३-१८

›
*श्रीरामोदन्त:* _अथ बालकाण्ड:_ *मूल श्लोक:* *तदाकर्ण्य सुरै: साकं प्राप्य दुग्धोदधेस्तटम् ।* *तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै: ॥...
›
Home
View web version

About Me

Vidyasagar
India
View my complete profile
Powered by Blogger.