Sunday, May 13, 2018

मातृस्तोत्रम्

।।मातृस्तोत्रम्।।

   पितुरप्यधिका माता गर्भधारणपोषणात्।
    अतो हि त्रिषुलोकेषु नास्ति मातृसमो गुरुः।।
 
   नास्ति गंगासमं तीर्थं नास्ति विष्णुसमः प्रभुः।।
   नास्ति शम्भुसमःपूज्यो नास्ति मातृसमो गुरुः।।
 
   नास्तिचैकादशीतुल्यं व्रतं त्रैलोक्यविश्रुतम्।
    तपो नानशनात्तुलुयं नास्ति मातृसमो गुरुः।।

    नास्ति भार्यासमं मित्रं नास्ति पुत्रसमः प्रियः।।
     नास्ति भगिनीसमा मान्या नास्ति मातृसमो गुरुः।।

    न जामातृसमं पात्रं न दानं कन्यया समम्।
     न भ्रातृसदृशो बन्धुः न च मातृसमो गुरुः।।

     देशो गङ्गान्तिकः श्रेष्ठो दलेषु तुलसीदलम्।
     वर्णेषु ब्राह्मणः श्रेष्ठो गुरुर्माता गुरुषुवपि।।

     पुरुषः पुत्ररूपेण भार्यामाश्रित्य जायते।
      पूर्वभावाश्रया माता तेन सैव गुरुः परः।।

     मातरं पितरं चेभौ दृष्ट्वा पुत्रस्तु धर्मवित्।
      प्रणम्य मातरं पश्चात् प्रणमेत्पितरं गुरुम्।।

     माता धरित्री जननी दयाऽर्द्रहृदया शिवा।
       देवी त्रिभुवनश्रेष्ठा निर्दोषा सर्वदुःखहा।।

      आराधनीया परमा दया शान्तिः क्षमा धृतिः।
       स्वाहा स्वधा च गौरी च पद्मा च विजया जया।।

      दुःखहन्त्रीति नामानि मातुरेवैकशिंशतिम्।
      शृणुयाच्छ्रावयेन्मर्त्यः सर्वदुःखाद्विमुच्यते।।

      दुःखैर्महद्भिर्नोऽपि दृष्ट्वा मातरमीश्वरम्।
       यमानन्दं लभेन्मर्त्यः स किं वाचोपपद्यते।।

      इति ते कथितं विप्र मातृस्तोत्रं महागुणम्।
       पराशरमुखात्पूर्वमश्रौषं मातृसंस्तवम्।।

      सेवित्वा पितरौ कश्चित् व्याधः परमधर्मवित्।
      लेभे सर्वज्ञतां या तु साध्यते न तपस्विभिः।।

      तस्मात्सर्वप्रयत्नेन भक्तिः कार्या तु मातरि।
      पितरयपीति चोक्तं वै पित्रा शक्तिसुतेन मे।।

      ---इति व्यासप्रोक्तं मातृस्तोत्रं समाप्तम्।

Friday, May 11, 2018

निर्ऋति(/निरृति)स्तुतिः

निर्ऋति(/निरृति)स्तुतिः
निरृतिं नैरृताधीशं यमपश्चिममध्यगम् |
राक्षसाधिपतिं वन्दे देवमशन्निवृत्तये || १ ||
निर्गता ऋतिरस्मात्तु वाऽशुभं निर्ऋतिः स्मृतः |
ऋतिः शुभं च दद्यान्नो निरुपद्रवकारकः || २ ||
नैरृतो मारुतो वर्षं ददाति भारते यदा |
वर्षाकाले तु संप्राप्ते धान्यवृद्धिं करोति नः || ३ ||
पूर्वस्यां तु सुकान्तस्य रक्षकूटाह्वयो गिरिः |
यत्राऽऽस्ते सततं देवो निर्-ऋती राक्षसेश्वरः || ४ ||
खड्गहस्तो महाकायो वामे चर्मधरस्तथा |
जटाजूटसमायुक्तः प्रांशुकृष्णाचलोपमः || ५ ||
द्विभुजः कृष्णवस्त्रस्तु गर्दभोपरिसंस्थितः |
प्रान्तोपान्तौ बिन्दुसर्गसहितौ वादिरेव च || ६ ||
नैर्ऋत्यं कथितं बीजं तेन तं परिपूजयेत् |
रक्षकूटं समारुह्य निर्ऋतिं राक्षसेश्वरम् || ७ ||
यः पूजयेद्विधानेन चण्डिकां राक्षसेश्वरीम् |
न तस्य राक्षसेभ्योऽस्ति भयं वाऽपि कदाचन || ८ ||
राक्षसाश्च पिशाचाश्च वेताला गणनायकाः |
तं दृष्ट्वा पुरुषं ह्येते सर्वदैव प्रबिभ्यति || ९ ||
इत्युक्तं कालिकायां तु पुराणे निर्ऋतिप्रथाम् |
ऋग्वेदे कथितो पाप|देवतेति हि निर्ऋतिः || १० ||

सङ्घातः कालसूत्रं चे|त्याद्याः सत्त्वास्तु नारकाः |
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः || ११ || (—अमरकोषे)

मृत्युदेवतया युक्ता भयमृत्योश्च मातृका |
महाभयस्य माता च ह्यधर्मस्य सती तथा || १२ ||
(—महाभारते)

अधर्महिंसयोः पुत्री भयनरकयोः प्रसूः | (—मार्कण्डेयपुराणे)

निर्ऋतिर्भूतलस्थानः प्रकोथस्य तथैव च || १३ ||
मरणं च तथा प्रोक्तस्तथैको रुद्र एव च |
वसूनामेकरूपश्च हरिवंशे प्रकीर्तितः || १४ ||
अधर्मयमलान् पुत्रान् आजग्राह ह्यपुत्रकः |
पारिजातप्रसङ्गे तु कृष्णाच्चैव पराङ्मुखः || १५ ||
अर्जुनेन पुरान्विष्टं तत्पुरं विप्रपुत्रये |
मृतस्सो वै तु संप्राप्तः दक्षिणारूपया गुरोः || १६ ||
पुरंजनपुरीद्वारे|ष्वेको पश्चिमभागतः |
तत्पुरी वैशसः प्रोक्तो गुदोऽपीति ह्युदीरितः || १७ ||
मुहूर्त इति चाप्युक्तो दिनस्य निर्ऋतिस्तथा |
ललितायाः परो भक्तो निर्ऋतिरिति कीर्तितः || १८ ||
सुदेवीधर्मपुत्रश्च वसूनामेक एव तु |
निर्ऋतिर्देवशैलश्च ब्रह्महत्यां व्यपोहति || १९ ||
ज्यौतिषे नैर्ऋतं प्राहू राहुनाम्ना दिशाधिपम् || २० ||

नैर्ऋतः कौणपः क्रव्याद् क्रव्यादोऽस्रप एव च |
रात्रिञ्चरोऽऽशरश्चैव रात्रिचरस्तु कर्बुरः |
यातुधानः पुण्यजनो यातुश्च निकषात्मजः || २१ || (—अमरकोषे)

निर्ऋतेरप्यपत्यं च नैर्ऋतेति हि कथ्यते |
कल्पभेदे मृत्युभार्या नैर्ऋतेति च कीर्तितः || २२ ||
मूलनक्षत्रदेवश्च चंद्रलोकसमाश्रितः |
राक्षसानां च संबंधी कुबेरानुग एव च || २३ ||
देवराक्षस एवेति भारतोत्तरभागगः |
कौरवानीकरक्षायै दक्षिणायां दिशि स्थितः || २४ ||

हे निर्ऋते प्रपद्ये त्वं मुच पाशं मम प्रभो |
ग्रीवस्थं देवि दुर्मोक्यं चिरंजीवीं च मां कुरु || २५ ||
अयस्मयं विश्वरूपे शृङ्खलावद्दृढं मुच |
स्वर्गप्राप्तेर्बन्धकं त्वत्पाप्मानं पाशमास्थितम् || २६ ||
तदर्थमिष्टकामास्ये क्रूरे जुहोमि निर्ऋते |
ऊषरं विदुरल्पज्ञा देवीति वेद्म्यहं धिया || २७ ||
स्तेनः प्रच्छन्नचोरो य|स्तस्करो प्रकटश्च यः |
कृपणोऽयजमानश्च तव पाशैर्हृतोऽस्तु वै |
दाता च यजमानश्च अबद्धोऽस्तु त्वया सदा || २८ ||
स्तुतिभिर्निर्ऋतिं देवीं वशीकरोमि सर्वदा |
या वेत्ति सर्वजातानां चौर्यं नमामि नैर्ऋतिम् || २९ ||
वन्देऽहं नैर्ऋतं देवं निर्ऋतात्मजमीश्वरम् |
नैर्ऋतस्य दिशो देवीं सर्वबाधानिवृत्तये || ३० ||
(— तैत्तिरीयकृष्णयजुर्वेदसंहितोद्धृतम्)