Sunday, January 21, 2018

श्रीविनायकस्तोत्रम् (समंत्रकम्)

वारणास्यो दरघ्नोऽर्थ एकदन्तश्शिवात्मजः ।
सुशर्मकृत्तारकोऽर्च्यः कविस्तत्पुरुषप्रियः ॥ १ ॥

देवः पवित्रेक्षणोर्द्यो दन्ती चारुस्त्रिलोचनः ।
वाग्मीशो मायातीतात्मा तापशोषाख्य आखुगः ॥ २ ॥

नन्दीवन्द्यो यमीशानो यशस्वी यशआस्पदः ।
दर्शनीयो विघ्नराजो विघ्नहा विघ्नकृद्विराट् ॥ ३ ॥

सभ्यो हृत्पद्मनिलयोऽत्पद्मरसपद्मविहापकः ।
रक्तांगोऽर्को हेममाली हेरम्बो हेमदंष्ट्रकः ॥ ४ ॥

स्वराट्प्रभा अजोऽनन्तो वरेण्यो मतिमान् गुणी ।
तीर्थकीर्तिर् वरकरः क्रत्वीशो हापितासुरः ॥ ५ ॥

कृपाकरो धूम्रकेतुस् तुं दिलो देववल्लभः ।
तपस्वीशस् तापहरो डाकिनीवारितोभयः ॥ ६ ॥

विश्र्वप्रियो यक्षवन्द्यो यष्टानयविवर्धनः ।
नानारुपो धीर आद्यो धीमतान्धीरकःसुधीः ॥ ७ ॥

यमीश्र्वरो महाहस्ती महात्मा मह उत्तमः ।
कर्ताऽकर्ता हितकरो हितज्ञो हितशासनः ॥ ८ ॥

स्तोता स्तव्यस् तं त्रमूलस्तन्त्रज्ञस्तन्त्रविग्रहः ।
त्रयीवंद्यो नोदनाद्यो नोदना नोदित द्विजः ॥ ९ ॥

मित्राभो मदनस्मेरो दन्ती मरुदुपासितः ।
दण्डो प्रमत्तः शास्तार्थस् तीर्थमिन्द्रःस्तुतोऽघहा ॥ १० ॥

सत्यसङ्घः प्रकाशात्मा प्रसन्नः प्रणतार्तिहा ।
मंत्रविद्या चोदितात्मा चोदनाचोदिताऽखिलः ॥ ११ ॥

त्रयीधर्मो दशातीतो दक्षोऽभेद उमासुतः ।
कं नः स देयात् प्रणुतोऽयात् स पायात्सदा भयात् ॥ १२ ॥  

इति श्रीमत् परमहंस परिव्राजकाचार्य श्रेवासुदेवानन्दसरस्वतीविरचितं समन्त्रकं श्रीविनायक स्तोत्रं संपूर्णम्

Saturday, January 6, 2018

आनन्दलहरी

आनन्दलहरी

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः विशिष्यानाख्येयो भवति रसनामात्र विषयः ।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २॥

मुखे ते ताम्बूलं नयनयुगळे कज्जलकला ललाटे काश्मीरं विलसति गळे मौक्तिकलता ।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३॥

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४॥

नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।
तडित्पीता पीताम्बरललितमञ्जीरसुभगा ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५॥

हिमाद्रेः संभूता सुललितकरैः पल्लवयुता सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी त्वमर्थानां मूलं धनदनमनीयांघ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनसः त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९॥

कृपापाङ्गालोकं वितर तरसा साधुचरिते न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १०॥

महान्तं विश्वासं तव चरणपङ्केरुहयुगे निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११॥

अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ १२॥

त्वदन्यस्मादिच्छाविषयफललाभे न नियमः त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ॥ १३॥

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४॥

निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।
महेशः प्राणेशस्तदवनिधराधीशतनये न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५॥

वृषो वृद्धो यानं विषमशनमाशा निवसनं श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः समग्रा सामग्री जगति विदितैव स्मररिपोः यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६॥

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७॥

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया भियैवासीद्गंगा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः ॥ १८॥

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९॥

वसन्ते सानन्दे कुसुमितलताभिः परिवृते स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २०॥

॥ इति श्रीमच्छङ्कराचार्यविरचिता आनन्दलहरी सम्पूर्णा ॥

Tuesday, January 2, 2018

गुरुदशकम्

गुरुदशकम्

रचयिता - जगद्गुरु शंकाराचार्य विजयन्द्र सरस्वती (काञ्चीपीठम्)।

श्रुति-स्मृति-पुराणोक्त-धर्ममार्गरतं गुरुम्।
भक्तानां हितवक्तारं नमस्ते चित्तशुद्धये।।१।।

अद्वैतानन्दभरितं साधूनाम् उपकारिणम्।
सर्वशास्त्रविदं शान्तं नमस्ते चित्तशुद्धये।।२।।

कर्म-भक्ति-ज्ञानमार्ग-प्रचारे बद्धकङ्कणम्।
अनुग्रहप्रदातारं नमस्ते चित्तशुद्धये  ।।३।।

भगवद्पाद-पादाम्बुज-विनिवेषित- चेतसः।
श्रीचन्द्रशेखरगुरो: प्रसादो मयि जायताम्।।४।।

क्षेत्रतीर्थ-कथाभिज्ञः सच्चिदानन्दविग्रहः।
चन्द्रशेखरवर्योमि सन्निधत्तां सदाहृदिम्।।५।।

पोषणे वेदशास्त्राणां दत्त चित्तमहर्निशम्।
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम्।।६।।

वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः।
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम्।।७।।

मणिवाचक गोदादि भक्ति वागमृतैर्भृशम्।
बालानां भगवद्भक्तिं वर्धयन्तं गुरुम् भजे।।८।।

लघूपदेशैर्नास्तिक्य-भावमर्दन-कोविदम्।
शिवम्! स्मितमुखम्! शान्तम्! प्रणतोस्मि जगद्गुरुम्।।९।।

विनयेन प्रार्थयेहं विद्यां बोधय मे गुरो!
मार्गमन्यं न जाने अहं भवन्तं शरणं गतः।।१०।।

Audio file/ध्वनिमुद्रिका