Sunday, January 21, 2018

श्रीविनायकस्तोत्रम् (समंत्रकम्)

वारणास्यो दरघ्नोऽर्थ एकदन्तश्शिवात्मजः ।
सुशर्मकृत्तारकोऽर्च्यः कविस्तत्पुरुषप्रियः ॥ १ ॥

देवः पवित्रेक्षणोर्द्यो दन्ती चारुस्त्रिलोचनः ।
वाग्मीशो मायातीतात्मा तापशोषाख्य आखुगः ॥ २ ॥

नन्दीवन्द्यो यमीशानो यशस्वी यशआस्पदः ।
दर्शनीयो विघ्नराजो विघ्नहा विघ्नकृद्विराट् ॥ ३ ॥

सभ्यो हृत्पद्मनिलयोऽत्पद्मरसपद्मविहापकः ।
रक्तांगोऽर्को हेममाली हेरम्बो हेमदंष्ट्रकः ॥ ४ ॥

स्वराट्प्रभा अजोऽनन्तो वरेण्यो मतिमान् गुणी ।
तीर्थकीर्तिर् वरकरः क्रत्वीशो हापितासुरः ॥ ५ ॥

कृपाकरो धूम्रकेतुस् तुं दिलो देववल्लभः ।
तपस्वीशस् तापहरो डाकिनीवारितोभयः ॥ ६ ॥

विश्र्वप्रियो यक्षवन्द्यो यष्टानयविवर्धनः ।
नानारुपो धीर आद्यो धीमतान्धीरकःसुधीः ॥ ७ ॥

यमीश्र्वरो महाहस्ती महात्मा मह उत्तमः ।
कर्ताऽकर्ता हितकरो हितज्ञो हितशासनः ॥ ८ ॥

स्तोता स्तव्यस् तं त्रमूलस्तन्त्रज्ञस्तन्त्रविग्रहः ।
त्रयीवंद्यो नोदनाद्यो नोदना नोदित द्विजः ॥ ९ ॥

मित्राभो मदनस्मेरो दन्ती मरुदुपासितः ।
दण्डो प्रमत्तः शास्तार्थस् तीर्थमिन्द्रःस्तुतोऽघहा ॥ १० ॥

सत्यसङ्घः प्रकाशात्मा प्रसन्नः प्रणतार्तिहा ।
मंत्रविद्या चोदितात्मा चोदनाचोदिताऽखिलः ॥ ११ ॥

त्रयीधर्मो दशातीतो दक्षोऽभेद उमासुतः ।
कं नः स देयात् प्रणुतोऽयात् स पायात्सदा भयात् ॥ १२ ॥  

इति श्रीमत् परमहंस परिव्राजकाचार्य श्रेवासुदेवानन्दसरस्वतीविरचितं समन्त्रकं श्रीविनायक स्तोत्रं संपूर्णम्

No comments: