Tuesday, January 2, 2018

गुरुदशकम्

गुरुदशकम्

रचयिता - जगद्गुरु शंकाराचार्य विजयन्द्र सरस्वती (काञ्चीपीठम्)।

श्रुति-स्मृति-पुराणोक्त-धर्ममार्गरतं गुरुम्।
भक्तानां हितवक्तारं नमस्ते चित्तशुद्धये।।१।।

अद्वैतानन्दभरितं साधूनाम् उपकारिणम्।
सर्वशास्त्रविदं शान्तं नमस्ते चित्तशुद्धये।।२।।

कर्म-भक्ति-ज्ञानमार्ग-प्रचारे बद्धकङ्कणम्।
अनुग्रहप्रदातारं नमस्ते चित्तशुद्धये  ।।३।।

भगवद्पाद-पादाम्बुज-विनिवेषित- चेतसः।
श्रीचन्द्रशेखरगुरो: प्रसादो मयि जायताम्।।४।।

क्षेत्रतीर्थ-कथाभिज्ञः सच्चिदानन्दविग्रहः।
चन्द्रशेखरवर्योमि सन्निधत्तां सदाहृदिम्।।५।।

पोषणे वेदशास्त्राणां दत्त चित्तमहर्निशम्।
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम्।।६।।

वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः।
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम्।।७।।

मणिवाचक गोदादि भक्ति वागमृतैर्भृशम्।
बालानां भगवद्भक्तिं वर्धयन्तं गुरुम् भजे।।८।।

लघूपदेशैर्नास्तिक्य-भावमर्दन-कोविदम्।
शिवम्! स्मितमुखम्! शान्तम्! प्रणतोस्मि जगद्गुरुम्।।९।।

विनयेन प्रार्थयेहं विद्यां बोधय मे गुरो!
मार्गमन्यं न जाने अहं भवन्तं शरणं गतः।।१०।।

Audio file/ध्वनिमुद्रिका

No comments: