Friday, May 11, 2018

निर्ऋति(/निरृति)स्तुतिः

निर्ऋति(/निरृति)स्तुतिः
निरृतिं नैरृताधीशं यमपश्चिममध्यगम् |
राक्षसाधिपतिं वन्दे देवमशन्निवृत्तये || १ ||
निर्गता ऋतिरस्मात्तु वाऽशुभं निर्ऋतिः स्मृतः |
ऋतिः शुभं च दद्यान्नो निरुपद्रवकारकः || २ ||
नैरृतो मारुतो वर्षं ददाति भारते यदा |
वर्षाकाले तु संप्राप्ते धान्यवृद्धिं करोति नः || ३ ||
पूर्वस्यां तु सुकान्तस्य रक्षकूटाह्वयो गिरिः |
यत्राऽऽस्ते सततं देवो निर्-ऋती राक्षसेश्वरः || ४ ||
खड्गहस्तो महाकायो वामे चर्मधरस्तथा |
जटाजूटसमायुक्तः प्रांशुकृष्णाचलोपमः || ५ ||
द्विभुजः कृष्णवस्त्रस्तु गर्दभोपरिसंस्थितः |
प्रान्तोपान्तौ बिन्दुसर्गसहितौ वादिरेव च || ६ ||
नैर्ऋत्यं कथितं बीजं तेन तं परिपूजयेत् |
रक्षकूटं समारुह्य निर्ऋतिं राक्षसेश्वरम् || ७ ||
यः पूजयेद्विधानेन चण्डिकां राक्षसेश्वरीम् |
न तस्य राक्षसेभ्योऽस्ति भयं वाऽपि कदाचन || ८ ||
राक्षसाश्च पिशाचाश्च वेताला गणनायकाः |
तं दृष्ट्वा पुरुषं ह्येते सर्वदैव प्रबिभ्यति || ९ ||
इत्युक्तं कालिकायां तु पुराणे निर्ऋतिप्रथाम् |
ऋग्वेदे कथितो पाप|देवतेति हि निर्ऋतिः || १० ||

सङ्घातः कालसूत्रं चे|त्याद्याः सत्त्वास्तु नारकाः |
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः || ११ || (—अमरकोषे)

मृत्युदेवतया युक्ता भयमृत्योश्च मातृका |
महाभयस्य माता च ह्यधर्मस्य सती तथा || १२ ||
(—महाभारते)

अधर्महिंसयोः पुत्री भयनरकयोः प्रसूः | (—मार्कण्डेयपुराणे)

निर्ऋतिर्भूतलस्थानः प्रकोथस्य तथैव च || १३ ||
मरणं च तथा प्रोक्तस्तथैको रुद्र एव च |
वसूनामेकरूपश्च हरिवंशे प्रकीर्तितः || १४ ||
अधर्मयमलान् पुत्रान् आजग्राह ह्यपुत्रकः |
पारिजातप्रसङ्गे तु कृष्णाच्चैव पराङ्मुखः || १५ ||
अर्जुनेन पुरान्विष्टं तत्पुरं विप्रपुत्रये |
मृतस्सो वै तु संप्राप्तः दक्षिणारूपया गुरोः || १६ ||
पुरंजनपुरीद्वारे|ष्वेको पश्चिमभागतः |
तत्पुरी वैशसः प्रोक्तो गुदोऽपीति ह्युदीरितः || १७ ||
मुहूर्त इति चाप्युक्तो दिनस्य निर्ऋतिस्तथा |
ललितायाः परो भक्तो निर्ऋतिरिति कीर्तितः || १८ ||
सुदेवीधर्मपुत्रश्च वसूनामेक एव तु |
निर्ऋतिर्देवशैलश्च ब्रह्महत्यां व्यपोहति || १९ ||
ज्यौतिषे नैर्ऋतं प्राहू राहुनाम्ना दिशाधिपम् || २० ||

नैर्ऋतः कौणपः क्रव्याद् क्रव्यादोऽस्रप एव च |
रात्रिञ्चरोऽऽशरश्चैव रात्रिचरस्तु कर्बुरः |
यातुधानः पुण्यजनो यातुश्च निकषात्मजः || २१ || (—अमरकोषे)

निर्ऋतेरप्यपत्यं च नैर्ऋतेति हि कथ्यते |
कल्पभेदे मृत्युभार्या नैर्ऋतेति च कीर्तितः || २२ ||
मूलनक्षत्रदेवश्च चंद्रलोकसमाश्रितः |
राक्षसानां च संबंधी कुबेरानुग एव च || २३ ||
देवराक्षस एवेति भारतोत्तरभागगः |
कौरवानीकरक्षायै दक्षिणायां दिशि स्थितः || २४ ||

हे निर्ऋते प्रपद्ये त्वं मुच पाशं मम प्रभो |
ग्रीवस्थं देवि दुर्मोक्यं चिरंजीवीं च मां कुरु || २५ ||
अयस्मयं विश्वरूपे शृङ्खलावद्दृढं मुच |
स्वर्गप्राप्तेर्बन्धकं त्वत्पाप्मानं पाशमास्थितम् || २६ ||
तदर्थमिष्टकामास्ये क्रूरे जुहोमि निर्ऋते |
ऊषरं विदुरल्पज्ञा देवीति वेद्म्यहं धिया || २७ ||
स्तेनः प्रच्छन्नचोरो य|स्तस्करो प्रकटश्च यः |
कृपणोऽयजमानश्च तव पाशैर्हृतोऽस्तु वै |
दाता च यजमानश्च अबद्धोऽस्तु त्वया सदा || २८ ||
स्तुतिभिर्निर्ऋतिं देवीं वशीकरोमि सर्वदा |
या वेत्ति सर्वजातानां चौर्यं नमामि नैर्ऋतिम् || २९ ||
वन्देऽहं नैर्ऋतं देवं निर्ऋतात्मजमीश्वरम् |
नैर्ऋतस्य दिशो देवीं सर्वबाधानिवृत्तये || ३० ||
(— तैत्तिरीयकृष्णयजुर्वेदसंहितोद्धृतम्)

No comments: