Monday, October 23, 2017

श्रीशिवस्तुतिकदम्बम्

॥ श्रीशिवस्तुतिकदम्बम् ॥

आह्लादजनकस्याद्य सान्निध्यात्तव शङ्कर
चन्द्रश्चन्द्रत्वमापेदे जाने चन्द्रलसज्जट ॥ १ ॥

कालकूटं निगृह्यादावरक्षः सकलं जगत् ।
को वात्र विस्मयः शम्भो कालस्यैकस्य निग्रहे ॥ २ ॥

अभवस्त्वं सूचयितुं लोकानामर्धनारीशः ।
अर्धो वेत्याम्नायः स्वार्थपरो नार्थवाद इति ॥ ३ ॥

जडताविदलनदीक्षित जडतापहृतिं करोषि नो चेन्मे ।
दीक्षाभङ्गो न भवेद्दाक्षायण्याश्रिताङ्ग किमु तेन ॥ ४ ॥

पशुपतिमव मां शम्भो पशुपतिरसि गिरिश यस्मात्त्वम् ।
श्रुतिरप्येवं ब्रूते कर्तव्या ह्यात्मरक्षेति ॥ ५ ॥

शीर्षोपरि चन्द्रस्ते लोके शास्त्रे च विख्यातः ।
कण्ठोपर्यकलङ्कः पूर्णः कोऽयं निशाकरो ब्रूहि ॥ ६ ॥

कवित्ववाराशिशरन्निशेशं
जडत्वनाग्रेन्दविभेदसिंहम् ।
मृगत्वगाबद्धकटिप्रदेशं
महत्वदं नौमि नताय शम्भुम् ॥ ७ ॥

यदङ्घ्रिपाथोरुहसेवनेन
प्रयाति सर्वोत्तमतां जडोऽपि ।
तमम्बिकामानसपद्महंस-
मुपाश्रये सत्वरचित्तशुद्ध्यै ॥ ८ ॥

बहूनां जनानां मनोऽभीष्टजातं
सुसूक्ष्मं वितीर्याशु गर्वायसे त्वम् ।
महेशान यद्यस्ति शक्तिस्तवाहो
महन्मन्मनोऽभीष्टमाशु प्रयच्छ ॥ ९ ॥

अपां पुष्पार्धस्य प्रतिदिनमहो धारणवशात्
प्रभो किं निर्वेदाद्धरणिगतपुष्पालिमधुना ।
रसाद्धत्से शीर्षे शशधरकिरीटागतनया-
सहाय प्रब्रूहि प्रणतजनकारुण्यभरित ॥ १० ॥

बहोः कालात्किं शिरसि कृतवासं तव विधुं
वियोगं किं पत्युर्भृशमसहमानाः स्वयमहो ।
समालिङ्गन्त्येताः पतिमतिरसात्पुष्पमिषतः
प्रभो तारास्तस्मादसि सुमकिरीटस्त्वमधुना ॥ ११ ॥

भक्तानां हृद्रथानां निजनिजपदवीप्राप्तये पार्वतीशः
कारुण्यापारवारान्निधिरगपतिजासंयुतः सम्भ्रमेण ।
आरुह्यैकं हि बाह्यं रथमिह निखिलांश्चालयन्किं पुरोक्तान्
गर्वं पक्षीशवाय्वोर्हरति करुणया शीघ्रनम्रेष्टदायी ॥ १२ ॥

मत्पापानां बहूनां परिमितिरधुनाधीश नास्त्येव नूनं
त्वद्वत्पापोपशान्तिप्रदमिह भुवने नास्ति दैवं च सद्यः ।
तस्मान्मत्पापराशिं दह दह तरसा देहि शुद्धां च बुद्धिं
स्रोतः श्रेष्ठावतंस प्रणतभयहर प्राणनाथागजायाः ॥ १३ ॥

कामं सन्तु सुराः स्वपादनमनस्तोत्रार्चनाभिश्चिरं
देहं कर्शयते जनाय फलदास्तान्नाश्रये जात्वपि ।
यो जात्वप्यवशात्स्वनाम वदते लोकाय शीघ्रेष्टदः
सोऽव्याद्धेतुविहीनपूर्णकरुणः कान्तायितार्धः शिवः ॥ १४ ॥

नित्यानित्यविवेकभोगविरती शान्त्यादिषट्कं तथा
मोक्षेच्छामनपायिनीं वितर भो शम्भो कृपावारिधे ।
वेदान्तश्रवणं तदर्थमननं ध्यानं चिरं ब्रह्मणः
सच्चिद्रूपतनोरखण्डपरमानन्दात्मनः शङ्कर ॥ १५ ॥

मन्नीकाशतनुं प्रगृह्य करुणावारांनिधे सत्वरं
शृङ्गाद्रौ वस मोदतः करुणया व्याख्यानसिंहासने ।
कुर्वंल्लोकततिं स्वधर्मनिरतां सौख्यैरशेषैर्वृता-
मद्वैतात्मविबोधपूर्णहृदयां चातन्वपर्णापते ॥ १६ ॥

यत्पादाम्बुजसमर्चनसक्ताः
सक्तिमाशु विषयेषु विहाय ।
सच्चिदात्मनि विलीनमनस्काः
सम्भवन्ति तमहं शिवमीडे ॥ १७ ॥

रजनीवल्लभचूडो
रजनीचरसेव्यपदपद्मः ।
राकाशशाङ्कधवलो
राजति रमणीगृहीतवामाङ्गः ॥ १८ ॥

करवाणीतनुभिस्ते
करवाणीशाङ्घ्रिसन्नतिं मोदात् ।
करवाणीतनुशुद्ध्यै
करवाणीश्रीबहुत्वाय ॥ १९ ॥

No comments: